Original

विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः ।संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् ॥ २० ॥

Segmented

विशोकः तम् उवाच इदम् धृष्टद्युम्नम् कृताञ्जलिः संस्थाप्य माम् इह बली पाण्डवेयः प्रतापवान्

Analysis

Word Lemma Parse
विशोकः विशोक pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
संस्थाप्य संस्थापय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
बली बलिन् pos=a,g=m,c=1,n=s
पाण्डवेयः पाण्डवेय pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s