Original

तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते ।तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः ।त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥ २ ॥

Segmented

तव दोषात् पुरा वृत्तम् द्यूतम् एतद् विशाम् पते तव दोषेण युद्धम् च प्रवृत्तम् सह पाण्डवैः त्वम् एव अद्य फलम् भुङ्क्ष्व कृत्वा किल्बिषम् आत्मना

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
दोषात् दोष pos=n,g=m,c=5,n=s
पुरा पुरा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
दोषेण दोष pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
फलम् फल pos=n,g=n,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
कृत्वा कृ pos=vi
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s