Original

अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् ।मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥ १९ ॥

Segmented

अपृच्छद् बाष्प-संरुद्धः निस्वनाम् वाचम् ईरयन् मम प्राणैः प्रियतमः क्व भीम इति दुःखितः

Analysis

Word Lemma Parse
अपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
बाष्प बाष्प pos=n,comp=y
संरुद्धः संरुध् pos=va,g=m,c=1,n=s,f=part
निस्वनाम् निस्वन pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
ईरयन् ईरय् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतमः प्रियतम pos=a,g=m,c=1,n=s
क्व क्व pos=i
भीम भीम pos=n,g=m,c=1,n=s
इति इति pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s