Original

दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् ।धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥ १८ ॥

Segmented

दृष्ट्वा विशोकम् समरे भीमसेनस्य सारथिम् धृष्टद्युम्नो महा-राज दुर्मना गत-चेतनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विशोकम् विशोक pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुर्मना दुर्मनस् pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
चेतनः चेतन pos=n,g=m,c=1,n=s