Original

विदार्य महतीं सेनां तावकानां नरर्षभः ।आससाद रथं शून्यं भीमसेनस्य संयुगे ॥ १७ ॥

Segmented

विदार्य महतीम् सेनाम् तावकानाम् नर-ऋषभः आससाद रथम् शून्यम् भीमसेनस्य संयुगे

Analysis

Word Lemma Parse
विदार्य विदारय् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
शून्यम् शून्य pos=a,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s