Original

भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः ।द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः ॥ १६ ॥

Segmented

भीमसेने प्रविष्टे तु धृष्टद्युम्नो ऽपि पार्षतः द्रोणम् उत्सृज्य तरसा प्रययौ यत्र सौबलः

Analysis

Word Lemma Parse
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s