Original

ततो रथं समुत्सृज्य गदामादाय पाण्डवः ।जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् ॥ १५ ॥

Segmented

ततो रथम् समुत्सृज्य गदाम् आदाय पाण्डवः जघान धार्तराष्ट्राणाम् तम् बल-ओघ-महा-अर्णवम्

Analysis

Word Lemma Parse
ततो तन् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
ओघ ओघ pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s