Original

तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् ।समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥ १४ ॥

Segmented

तेषाम् व्यवसितम् ज्ञात्वा भीमसेनो जिघृक्षताम् समस्तानाम् वधे राजन् मतिम् चक्रे महामनाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
व्यवसितम् व्यवसित pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
जिघृक्षताम् जिघृक्षय् pos=va,g=m,c=6,n=p,f=part
समस्तानाम् समस्त pos=a,g=m,c=6,n=p
वधे वध pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महामनाः महामनस् pos=a,g=m,c=1,n=s