Original

स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः ।जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥ १३ ॥

Segmented

स तेषाम् प्रवरान् योधान् हस्ति-अश्व-रथ-सादिन् जघान समरे शूरो धार्तराष्ट्रान् अचिन्तयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s