Original

ततः शतसहस्राणि रथिनां सर्वशः प्रभो ।छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे ॥ १२ ॥

Segmented

ततः शत-सहस्राणि रथिनाम् सर्वशः प्रभो छादयानम् शरैः घोरैः तम् एकम् अनुवव्रिरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
सर्वशः सर्वशस् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
छादयानम् छादय् pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अनुवव्रिरे अनुवृ pos=v,p=3,n=p,l=lit