Original

संप्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् ।यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् ॥ ११ ॥

Segmented

सम्प्राप्य मध्यम् व्यूहस्य न भीः पाण्डवम् आविशत् यथा देवासुरे युद्धे महा-इन्द्रः प्राप्य दानवान्

Analysis

Word Lemma Parse
सम्प्राप्य सम्प्राप् pos=vi
मध्यम् मध्य pos=n,g=n,c=2,n=s
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
दानवान् दानव pos=n,g=m,c=2,n=p