Original

संजय उवाच ।आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् ।न हि दुर्योधनस्तानि पश्यते भरतर्षभ ।यानि त्वं दृष्टवान्राजन्धर्मसंकरकारिते ॥ १ ॥

Segmented

संजय उवाच आत्म-दोषतः त्वया राजन् प्राप्तम् व्यसनम् ईदृशम् न हि दुर्योधनः तानि पश्यते भरत-ऋषभ यानि त्वम् दृष्टवान् राजन् धर्म-संकर-कारिते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
पश्यते पश् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यानि यद् pos=n,g=n,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
संकर संकर pos=n,comp=y
कारिते कारय् pos=va,g=n,c=7,n=s,f=part