Original

नागाश्वरथयानेषु बहुशः सुपरीक्षितम् ।परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ ९ ॥

Segmented

नाग-अश्व-रथ-यानेषु बहुशः सु परीक्षितम् परीक्ष्य च यथान्यायम् वेतनेन उपपादितम्

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
यानेषु यान pos=n,g=n,c=7,n=p
बहुशः बहुशस् pos=i
सु सु pos=i
परीक्षितम् परीक्ष् pos=va,g=n,c=1,n=s,f=part
परीक्ष्य परीक्ष् pos=vi
pos=i
यथान्यायम् यथान्यायम् pos=i
वेतनेन वेतन pos=n,g=n,c=3,n=s
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part