Original

आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् ।असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥ ४ ॥

Segmented

आत्त-संनाह-शस्त्रम् च बहु-शस्त्र-परिग्रहम् असि-युद्धे नियुद्धे च गदा-युद्धे च कोविदम्

Analysis

Word Lemma Parse
आत्त आदा pos=va,comp=y,f=part
संनाह संनाह pos=n,comp=y
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
pos=i
बहु बहु pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
परिग्रहम् परिग्रह pos=n,g=n,c=1,n=s
असि असि pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
नियुद्धे नियुद्ध pos=n,g=n,c=7,n=s
pos=i
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
कोविदम् कोविद pos=a,g=n,c=1,n=s