Original

उक्तो हि विदुरेणेह हितं पथ्यं च संजय ।न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम ॥ २४ ॥

Segmented

उक्तो हि विदुरेण इह हितम् पथ्यम् च संजय न च गृह्णाति तत् मन्दः पुत्रो दुर्योधनो मम

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
विदुरेण विदुर pos=n,g=m,c=3,n=s
इह इह pos=i
हितम् हित pos=a,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s
pos=i
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s