Original

विपरीतमिदं सर्वं प्रतिभाति स्म संजय ।यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् ॥ २२ ॥

Segmented

विपरीतम् इदम् सर्वम् प्रतिभाति स्म संजय यत्र ईदृशम् बलम् घोरम् न अतरत् युधि पाण्डवान्

Analysis

Word Lemma Parse
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
स्म स्म pos=i
संजय संजय pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
pos=i
अतरत् तृ pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p