Original

ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसंपदा ।वध्यते यत्र संग्रामे किमन्यद्भागधेयतः ॥ २१ ॥

Segmented

ईदृशो हि बल-ओघः तु युक्तः शस्त्र-अस्त्र-संपदा वध्यते यत्र संग्रामे किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
ईदृशो ईदृश pos=a,g=m,c=1,n=s
हि हि pos=i
बल बल pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
तु तु pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s