Original

नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः ।ऋषयो वा महाभागाः पुराणा भुवि संजय ॥ २० ॥

Segmented

न एतादृशम् समुद्योगम् दृष्टवन्तो ऽथ मानुषाः ऋषयो वा महाभागाः पुराणा भुवि संजय

Analysis

Word Lemma Parse
pos=i
एतादृशम् एतादृश pos=a,g=m,c=2,n=s
समुद्योगम् समुद्योग pos=n,g=m,c=2,n=s
दृष्टवन्तो दृश् pos=va,g=m,c=1,n=p,f=part
ऽथ अथ pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
वा वा pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
पुराणा पुराण pos=a,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s