Original

पुष्टमस्माकमत्यन्तमभिकामं च नः सदा ।प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥ २ ॥

Segmented

पुष्टम् अस्माकम् अत्यन्तम् अभिकामम् च नः सदा प्रह्वम् अव्यसन-उपेतम् पुरस्ताद् दृष्ट-विक्रमम्

Analysis

Word Lemma Parse
पुष्टम् पुष् pos=va,g=n,c=1,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
अत्यन्तम् अत्यन्तम् pos=i
अभिकामम् अभिकाम pos=a,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
सदा सदा pos=i
प्रह्वम् प्रह्व pos=a,g=n,c=1,n=s
अव्यसन अव्यसन pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
पुरस्ताद् पुरस्तात् pos=i
दृष्ट दृश् pos=va,comp=y,f=part
विक्रमम् विक्रम pos=n,g=n,c=1,n=s