Original

गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः ।यदहन्यत संग्रामे दिष्टमेतत्पुरातनम् ॥ १९ ॥

Segmented

गुप्तम् प्रवीरैः लोकस्य सारवद्भिः महात्मभिः यद् अहन्यत संग्रामे दिष्टम् एतत् पुरातनम्

Analysis

Word Lemma Parse
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
लोकस्य लोक pos=n,g=m,c=6,n=s
सारवद्भिः सारवत् pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
यद् यत् pos=i
अहन्यत हन् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पुरातनम् पुरातन pos=a,g=n,c=1,n=s