Original

कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा ।भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥ १८ ॥

Segmented

कृप-दुःशासनाभ्याम् च जयद्रथ-मुखैः तथा भगदत्त-विकर्णाभ्याम् द्रौणि-सौबल-बाह्लिकैः

Analysis

Word Lemma Parse
कृप कृप pos=n,comp=y
दुःशासनाभ्याम् दुःशासन pos=n,g=m,c=3,n=d
pos=i
जयद्रथ जयद्रथ pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
तथा तथा pos=i
भगदत्त भगदत्त pos=n,comp=y
विकर्णाभ्याम् विकर्ण pos=n,g=m,c=3,n=d
द्रौणि द्रौणि pos=n,comp=y
सौबल सौबल pos=n,comp=y
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p