Original

अपारमिव गर्जन्तं सागरप्रतिमं महत् ।द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा ॥ १७ ॥

Segmented

अपारम् इव गर्जन्तम् सागर-प्रतिमम् महत् द्रोण-भीष्म-अभिसंगुप्तम् गुप्तम् च कृतवर्मणा

Analysis

Word Lemma Parse
अपारम् अपार pos=a,g=n,c=1,n=s
इव इव pos=i
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
सागर सागर pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
द्रोण द्रोण pos=n,comp=y
भीष्म भीष्म pos=n,comp=y
अभिसंगुप्तम् अभिसंगुप् pos=va,g=n,c=1,n=s,f=part
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
pos=i
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s