Original

नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् ।क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् ॥ १५ ॥

Segmented

नाना योध-जलम् भीमम् वाहन-ऊर्मि-तरंगिनम् क्षेपणी-असि-गदा-शक्ति-शर-प्रास-समाकुलम्

Analysis

Word Lemma Parse
नाना नाना pos=i
योध योध pos=n,comp=y
जलम् जल pos=n,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
वाहन वाहन pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
तरंगिनम् तरंगिन् pos=a,g=m,c=2,n=s
क्षेपणी क्षेपणी pos=n,comp=y
असि असि pos=n,comp=y
गदा गदा pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
शर शर pos=n,comp=y
प्रास प्रास pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s