Original

महोदधिमिवापूर्णमापगाभिः समन्ततः ।अपक्षैः पक्षसंकाशै रथैर्नागैश्च संवृतम् ॥ १४ ॥

Segmented

महोदधिम् इव आपूर्णम् आपगाभिः समन्ततः अपक्षैः पक्ष-संकाशैः रथैः नागैः च संवृतम्

Analysis

Word Lemma Parse
महोदधिम् महोदधि pos=n,g=m,c=2,n=s
इव इव pos=i
आपूर्णम् आप्￞ pos=va,g=m,c=2,n=s,f=part
आपगाभिः आपगा pos=n,g=f,c=3,n=p
समन्ततः समन्ततः pos=i
अपक्षैः अपक्ष pos=a,g=m,c=3,n=p
पक्ष पक्ष pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
pos=i
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part