Original

बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः ।अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥ १३ ॥

Segmented

बहुभिः क्षत्रियैः गुप्तम् पृथिव्याम् लोक-संमतैः अस्मान् अभिगतैः कामात् स बलैः स पदानुगैः

Analysis

Word Lemma Parse
बहुभिः बहु pos=a,g=m,c=3,n=p
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
लोक लोक pos=n,comp=y
संमतैः सम्मन् pos=va,g=m,c=3,n=p,f=part
अस्मान् मद् pos=n,g=m,c=2,n=p
अभिगतैः अभिगम् pos=va,g=m,c=3,n=p,f=part
कामात् काम pos=n,g=m,c=5,n=s
pos=i
बलैः बल pos=n,g=m,c=3,n=p
pos=i
पदानुगैः पदानुग pos=a,g=m,c=3,n=p