Original

सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः ।लोकपालोपमैस्तात पालितं लोकविश्रुतैः ॥ १२ ॥

Segmented

स जयैः च नरैः मुख्यैः बहुशो मुख्य-कर्मभिः लोकपाल-उपमैः तात पालितम् लोक-विश्रुतैः

Analysis

Word Lemma Parse
pos=i
जयैः जय pos=n,g=m,c=3,n=p
pos=i
नरैः नर pos=n,g=m,c=3,n=p
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
बहुशो बहुशस् pos=i
मुख्य मुख्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
लोकपाल लोकपाल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
पालितम् पालय् pos=va,g=n,c=1,n=s,f=part
लोक लोक pos=n,comp=y
विश्रुतैः विश्रु pos=va,g=m,c=3,n=p,f=part