Original

समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् ।कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ ११ ॥

Segmented

समृद्ध-जनम् आर्यम् च तुष्ट-सत्कृ-बान्धवम् कृत-उपकार-भूयिष्ठम् यशस्वि च मनस्वि च

Analysis

Word Lemma Parse
समृद्ध समृध् pos=va,comp=y,f=part
जनम् जन pos=n,g=n,c=1,n=s
आर्यम् आर्य pos=a,g=n,c=1,n=s
pos=i
तुष्ट तुष् pos=va,comp=y,f=part
सत्कृ सत्कृ pos=va,comp=y,f=part
बान्धवम् बान्धव pos=n,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
उपकार उपकार pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
यशस्वि यशस्विन् pos=a,g=n,c=1,n=s
pos=i
मनस्वि मनस्विन् pos=a,g=n,c=1,n=s
pos=i