Original

न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः ।न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः ॥ १० ॥

Segmented

न गोष्ठ्या न उपचारेण न च बन्धु-निमित्ततः न सौहृद-बलैः च अपि न अकुलीन-परिग्रहैः

Analysis

Word Lemma Parse
pos=i
गोष्ठ्या गोष्ठी pos=n,g=f,c=3,n=s
pos=i
उपचारेण उपचार pos=n,g=m,c=3,n=s
pos=i
pos=i
बन्धु बन्धु pos=n,comp=y
निमित्ततः निमित्त pos=n,g=n,c=5,n=s
pos=i
सौहृद सौहृद pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
pos=i
अकुलीन अकुलीन pos=a,comp=y
परिग्रहैः परिग्रह pos=n,g=m,c=3,n=p