Original

धृतराष्ट्र उवाच ।एवं बहुगुणं सैन्यमेवं बहुविधं परम् ।व्यूढमेवं यथाशास्त्रममोघं चैव संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच एवम् बहुगुणम् सैन्यम् एवम् बहुविधम् परम् व्यूढम् एवम् यथाशास्त्रम् अमोघम् च एव संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
बहुगुणम् बहुगुण pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
परम् परम् pos=i
व्यूढम् व्यूह् pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
यथाशास्त्रम् यथाशास्त्रम् pos=i
अमोघम् अमोघ pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
संजय संजय pos=n,g=m,c=8,n=s