Original

केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः ।धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ।दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥ ९ ॥

Segmented

केकया भ्रातरः पञ्च वामम् पार्श्वम् समाश्रिताः धृष्टकेतुः नर-व्याघ्रः करकर्षः च वीर्यवान् दक्षिणम् पक्षम् आश्रित्य स्थिता व्यूहस्य रक्षणे

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वामम् वाम pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
करकर्षः करकर्ष pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s