Original

सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥ ७ ॥

Segmented

सौभद्रो द्रौपदेयाः च राक्षसः च घटोत्कचः सात्यकिः धर्मराजः च व्यूह-ग्रीवाम् समास्थिताः

Analysis

Word Lemma Parse
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
व्यूह व्यूह pos=n,comp=y
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part