Original

एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः ।व्यादिदेश महाराज रथिनो रथिनां वरः ॥ ५ ॥

Segmented

एवम् उक्तवान् तु पार्थेन धृष्टद्युम्नो महा-रथः व्यादिदेश महा-राज रथिनो रथिनाम् वरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथिनो रथिन् pos=n,g=m,c=2,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s