Original

ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत ।व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥ ४ ॥

Segmented

ततो युधिष्ठिरो राजा धृष्टद्युम्नम् अभाषत व्यूहम् व्यूह महा-बाहो मकरम् शत्रु-तापनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
व्यूह व्यूह् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मकरम् मकर pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s