Original

प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते ।युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥ ३६ ॥

Segmented

प्रतिसंवार्य च अस्त्राणि ते ऽन्योन्यस्य विशाम् पते युयुधुः पाण्डवाः च एव कौरवाः च महा-रथाः

Analysis

Word Lemma Parse
प्रतिसंवार्य प्रतिसंवारय् pos=vi
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
युयुधुः युध् pos=v,p=3,n=p,l=lit
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p