Original

अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये ।आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥ ३४ ॥

Segmented

अभिद्येताम् ततो व्यूहौ तस्मिन् वीर-वर-क्षये आसीद् व्यतिकरो घोरः ते तेषाम् च भारत

Analysis

Word Lemma Parse
अभिद्येताम् भिद् pos=v,p=3,n=d,l=lan
ततो ततस् pos=i
व्यूहौ व्यूह pos=n,g=m,c=1,n=d
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
व्यतिकरो व्यतिकर pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s