Original

तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् ।मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥ ३३ ॥

Segmented

तथा एव तावकम् सैन्यम् भीम-अर्जुन-परिक्षतम् मुह्यते तत्र तत्र एव स मदा इव वर-अङ्गना

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावकम् तावक pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
भीम भीम pos=a,comp=y
अर्जुन अर्जुन pos=n,comp=y
परिक्षतम् परिक्षन् pos=va,g=n,c=1,n=s,f=part
मुह्यते मुह् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
pos=i
मदा मद pos=n,g=f,c=1,n=s
इव इव pos=i
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s