Original

ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम ।सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥ ३२ ॥

Segmented

ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम सृञ्जयाः केकयैः सार्धम् पलायन-पराः अभवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
pos=i
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
केकयैः केकय pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पलायन पलायन pos=n,comp=y
पराः पर pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan