Original

दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे ।सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ ३० ॥

Segmented

दृढ-आहतः ततस् भीमो भारद्वाजस्य संयुगे सारथिम् प्रेषयामास यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i