Original

संनह्यतां पदातीनां हयानां चैव भारत ।शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥ ३ ॥

Segmented

संनह्यताम् पदातीनाम् हयानाम् च एव भारत शङ्ख-दुन्दुभि-नादः च तुमुलः सर्वतो ऽभवत्

Analysis

Word Lemma Parse
संनह्यताम् संनह् pos=va,g=m,c=6,n=p,f=part
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
नादः नाद pos=n,g=m,c=1,n=s
pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan