Original

द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः ।विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥ २९ ॥

Segmented

द्रोणः तु समरे क्रुद्धो भीमम् नवभिः आयसैः विव्याध समरे राजन् मर्माणि उद्दिश्य वीर्यवान्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
उद्दिश्य उद्दिश् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s