Original

भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥ २८ ॥

Segmented

भीमसेनः तु कौन्तेयो द्रोणम् दृष्ट्वा पराक्रमी अभ्ययात् जवनैः अश्वैः भारद्वाजस्य वाहिनीम्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s