Original

तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥ २७ ॥

Segmented

तथा भीष्म-कृप-द्रोण-शल्य-दुर्योधन-आदिभिः ते अपि विबभौ सेना ग्रहैः द्यौः इव संवृता

Analysis

Word Lemma Parse
तथा तथा pos=i
भीष्म भीष्म pos=n,comp=y
कृप कृप pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
शल्य शल्य pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विबभौ विभा pos=v,p=3,n=s,l=lit
सेना सेना pos=n,g=f,c=1,n=s
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
संवृता संवृ pos=va,g=f,c=1,n=s,f=part