Original

भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥ २६ ॥

Segmented

भीमसेन-अर्जुन-यमैः गुप्ता च अन्यैः महा-रथैः शुशुभे पाण्डवी सेना नक्षत्रैः इव शर्वरी

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमैः यम pos=n,g=m,c=3,n=p
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
इव इव pos=i
शर्वरी शर्वरी pos=n,g=f,c=1,n=s