Original

रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥ २५ ॥

Segmented

रथिनः पत्तिभिः सार्धम् सादिनः च अपि पत्तिभिः अन्योन्यम् समरे राजन् प्रत्यधावन्न् अमर्षिताः

Analysis

Word Lemma Parse
रथिनः रथिन् pos=n,g=m,c=1,n=p
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्यधावन्न् प्रतिधाव् pos=v,p=3,n=p,l=lan
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p