Original

सारथिं च रथी राजन्कुञ्जरांश्च महारणे ।हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥ २४ ॥

Segmented

सारथिम् च रथी राजन् कुञ्जरान् च महा-रणे हस्ति-आरोहाः रथ-आरोहान् रथिनः च अपि सादिनः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
रथी रथिन् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
हस्ति हस्तिन् pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सादिनः सादिन् pos=n,g=m,c=2,n=p