Original

ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह ।सूर्योदये महाराज ततो युद्धमभून्महत् ॥ २२ ॥

Segmented

ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह सूर्य-उदये महा-राज ततो युद्धम् अभूत् महत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
संजग्मुः संगम् pos=v,p=3,n=p,l=lit
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
महत् महत् pos=a,g=n,c=1,n=s