Original

श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष ।व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥ २१ ॥

Segmented

श्रुतायुः च शतायुः च सौमदत्तिः च मारिष व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्

Analysis

Word Lemma Parse
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
शतायुः शतायु pos=n,g=m,c=1,n=s
pos=i
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
जघने जघन pos=n,g=n,c=7,n=s
तस्थू स्था pos=v,p=3,n=p,l=lit
रक्षमाणाः रक्ष् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s