Original

तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥ २० ॥

Segmented

तुषारा यवनाः च एव शकाः च सह चूचुपैः दक्षिणम् पक्षम् आश्रित्य स्थिता व्यूहस्य भारत

Analysis

Word Lemma Parse
तुषारा तुषार pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शकाः शक pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
चूचुपैः चूचुप pos=n,g=m,c=3,n=p
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s