Original

तत्र शब्दो महानासीत्तव तेषां च भारत ।युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥ २ ॥

Segmented

तत्र शब्दो महान् आसीत् तव तेषाम् च भारत युज्यताम् रथ-मुख्यानाम् च एव चैव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
युज्यताम् युज् pos=va,g=m,c=6,n=p,f=part
रथ रथ pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
चैव दन्तिन् pos=n,g=m,c=6,n=p