Original

स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः ।वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ १९ ॥

Segmented

स्व-सेनया च सहितः सुशर्मा प्रस्थल-अधिपः वामम् पक्षम् समाश्रित्य दंशितः समवस्थितः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
सेनया सेना pos=n,g=f,c=3,n=s
pos=i
सहितः सहित pos=a,g=m,c=1,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
प्रस्थल प्रस्थल pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
वामम् वाम pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
समवस्थितः समवस्था pos=va,g=m,c=1,n=s,f=part